आम्रातकः _āmrātakḥ

आम्रातकः _āmrātakḥ
आम्रातकः 1 The hog plum.
-2 Inspissated mango juice. (Mar. साट); आम्रस्य सहकारस्य कटे विस्तारितो रसः । घर्मशुष्को मुहुर्दत्त आम्रातक इति स्मृतः ॥ Bhāv. P.
-3 N. of a mountain.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”